Declension table of ?amatīvan

Deva

MasculineSingularDualPlural
Nominativeamatīvā amatīvānau amatīvānaḥ
Vocativeamatīvan amatīvānau amatīvānaḥ
Accusativeamatīvānam amatīvānau amatīvnaḥ
Instrumentalamatīvnā amatīvabhyām amatīvabhiḥ
Dativeamatīvne amatīvabhyām amatīvabhyaḥ
Ablativeamatīvnaḥ amatīvabhyām amatīvabhyaḥ
Genitiveamatīvnaḥ amatīvnoḥ amatīvnām
Locativeamatīvni amatīvani amatīvnoḥ amatīvasu

Compound amatīva -

Adverb -amatīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria