Declension table of ?amati

Deva

FeminineSingularDualPlural
Nominativeamatiḥ amatī amatayaḥ
Vocativeamate amatī amatayaḥ
Accusativeamatim amatī amatīḥ
Instrumentalamatyā amatibhyām amatibhiḥ
Dativeamatyai amataye amatibhyām amatibhyaḥ
Ablativeamatyāḥ amateḥ amatibhyām amatibhyaḥ
Genitiveamatyāḥ amateḥ amatyoḥ amatīnām
Locativeamatyām amatau amatyoḥ amatiṣu

Compound amati -

Adverb -amati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria