Declension table of ?amata

Deva

NeuterSingularDualPlural
Nominativeamatam amate amatāni
Vocativeamata amate amatāni
Accusativeamatam amate amatāni
Instrumentalamatena amatābhyām amataiḥ
Dativeamatāya amatābhyām amatebhyaḥ
Ablativeamatāt amatābhyām amatebhyaḥ
Genitiveamatasya amatayoḥ amatānām
Locativeamate amatayoḥ amateṣu

Compound amata -

Adverb -amatam -amatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria