Declension table of ?amata

Deva

MasculineSingularDualPlural
Nominativeamataḥ amatau amatāḥ
Vocativeamata amatau amatāḥ
Accusativeamatam amatau amatān
Instrumentalamatena amatābhyām amataiḥ amatebhiḥ
Dativeamatāya amatābhyām amatebhyaḥ
Ablativeamatāt amatābhyām amatebhyaḥ
Genitiveamatasya amatayoḥ amatānām
Locativeamate amatayoḥ amateṣu

Compound amata -

Adverb -amatam -amatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria