Declension table of ?amastaka

Deva

NeuterSingularDualPlural
Nominativeamastakam amastake amastakāni
Vocativeamastaka amastake amastakāni
Accusativeamastakam amastake amastakāni
Instrumentalamastakena amastakābhyām amastakaiḥ
Dativeamastakāya amastakābhyām amastakebhyaḥ
Ablativeamastakāt amastakābhyām amastakebhyaḥ
Genitiveamastakasya amastakayoḥ amastakānām
Locativeamastake amastakayoḥ amastakeṣu

Compound amastaka -

Adverb -amastakam -amastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria