Declension table of ?amastaka

Deva

MasculineSingularDualPlural
Nominativeamastakaḥ amastakau amastakāḥ
Vocativeamastaka amastakau amastakāḥ
Accusativeamastakam amastakau amastakān
Instrumentalamastakena amastakābhyām amastakaiḥ amastakebhiḥ
Dativeamastakāya amastakābhyām amastakebhyaḥ
Ablativeamastakāt amastakābhyām amastakebhyaḥ
Genitiveamastakasya amastakayoḥ amastakānām
Locativeamastake amastakayoḥ amastakeṣu

Compound amastaka -

Adverb -amastakam -amastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria