Declension table of ?amartyatva

Deva

NeuterSingularDualPlural
Nominativeamartyatvam amartyatve amartyatvāni
Vocativeamartyatva amartyatve amartyatvāni
Accusativeamartyatvam amartyatve amartyatvāni
Instrumentalamartyatvena amartyatvābhyām amartyatvaiḥ
Dativeamartyatvāya amartyatvābhyām amartyatvebhyaḥ
Ablativeamartyatvāt amartyatvābhyām amartyatvebhyaḥ
Genitiveamartyatvasya amartyatvayoḥ amartyatvānām
Locativeamartyatve amartyatvayoḥ amartyatveṣu

Compound amartyatva -

Adverb -amartyatvam -amartyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria