Declension table of ?amarta

Deva

MasculineSingularDualPlural
Nominativeamartaḥ amartau amartāḥ
Vocativeamarta amartau amartāḥ
Accusativeamartam amartau amartān
Instrumentalamartena amartābhyām amartaiḥ amartebhiḥ
Dativeamartāya amartābhyām amartebhyaḥ
Ablativeamartāt amartābhyām amartebhyaḥ
Genitiveamartasya amartayoḥ amartānām
Locativeamarte amartayoḥ amarteṣu

Compound amarta -

Adverb -amartam -amartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria