Declension table of ?amarmavedhitā

Deva

FeminineSingularDualPlural
Nominativeamarmavedhitā amarmavedhite amarmavedhitāḥ
Vocativeamarmavedhite amarmavedhite amarmavedhitāḥ
Accusativeamarmavedhitām amarmavedhite amarmavedhitāḥ
Instrumentalamarmavedhitayā amarmavedhitābhyām amarmavedhitābhiḥ
Dativeamarmavedhitāyai amarmavedhitābhyām amarmavedhitābhyaḥ
Ablativeamarmavedhitāyāḥ amarmavedhitābhyām amarmavedhitābhyaḥ
Genitiveamarmavedhitāyāḥ amarmavedhitayoḥ amarmavedhitānām
Locativeamarmavedhitāyām amarmavedhitayoḥ amarmavedhitāsu

Adverb -amarmavedhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria