Declension table of ?amarmajāta

Deva

NeuterSingularDualPlural
Nominativeamarmajātam amarmajāte amarmajātāni
Vocativeamarmajāta amarmajāte amarmajātāni
Accusativeamarmajātam amarmajāte amarmajātāni
Instrumentalamarmajātena amarmajātābhyām amarmajātaiḥ
Dativeamarmajātāya amarmajātābhyām amarmajātebhyaḥ
Ablativeamarmajātāt amarmajātābhyām amarmajātebhyaḥ
Genitiveamarmajātasya amarmajātayoḥ amarmajātānām
Locativeamarmajāte amarmajātayoḥ amarmajāteṣu

Compound amarmajāta -

Adverb -amarmajātam -amarmajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria