Declension table of ?amariṣṇu

Deva

MasculineSingularDualPlural
Nominativeamariṣṇuḥ amariṣṇū amariṣṇavaḥ
Vocativeamariṣṇo amariṣṇū amariṣṇavaḥ
Accusativeamariṣṇum amariṣṇū amariṣṇūn
Instrumentalamariṣṇunā amariṣṇubhyām amariṣṇubhiḥ
Dativeamariṣṇave amariṣṇubhyām amariṣṇubhyaḥ
Ablativeamariṣṇoḥ amariṣṇubhyām amariṣṇubhyaḥ
Genitiveamariṣṇoḥ amariṣṇvoḥ amariṣṇūnām
Locativeamariṣṇau amariṣṇvoḥ amariṣṇuṣu

Compound amariṣṇu -

Adverb -amariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria