Declension table of amareśvara

Deva

MasculineSingularDualPlural
Nominativeamareśvaraḥ amareśvarau amareśvarāḥ
Vocativeamareśvara amareśvarau amareśvarāḥ
Accusativeamareśvaram amareśvarau amareśvarān
Instrumentalamareśvareṇa amareśvarābhyām amareśvaraiḥ amareśvarebhiḥ
Dativeamareśvarāya amareśvarābhyām amareśvarebhyaḥ
Ablativeamareśvarāt amareśvarābhyām amareśvarebhyaḥ
Genitiveamareśvarasya amareśvarayoḥ amareśvarāṇām
Locativeamareśvare amareśvarayoḥ amareśvareṣu

Compound amareśvara -

Adverb -amareśvaram -amareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria