Declension table of ?amardita

Deva

MasculineSingularDualPlural
Nominativeamarditaḥ amarditau amarditāḥ
Vocativeamardita amarditau amarditāḥ
Accusativeamarditam amarditau amarditān
Instrumentalamarditena amarditābhyām amarditaiḥ amarditebhiḥ
Dativeamarditāya amarditābhyām amarditebhyaḥ
Ablativeamarditāt amarditābhyām amarditebhyaḥ
Genitiveamarditasya amarditayoḥ amarditānām
Locativeamardite amarditayoḥ amarditeṣu

Compound amardita -

Adverb -amarditam -amarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria