Declension table of ?amarapuṣpa

Deva

MasculineSingularDualPlural
Nominativeamarapuṣpaḥ amarapuṣpau amarapuṣpāḥ
Vocativeamarapuṣpa amarapuṣpau amarapuṣpāḥ
Accusativeamarapuṣpam amarapuṣpau amarapuṣpān
Instrumentalamarapuṣpeṇa amarapuṣpābhyām amarapuṣpaiḥ amarapuṣpebhiḥ
Dativeamarapuṣpāya amarapuṣpābhyām amarapuṣpebhyaḥ
Ablativeamarapuṣpāt amarapuṣpābhyām amarapuṣpebhyaḥ
Genitiveamarapuṣpasya amarapuṣpayoḥ amarapuṣpāṇām
Locativeamarapuṣpe amarapuṣpayoḥ amarapuṣpeṣu

Compound amarapuṣpa -

Adverb -amarapuṣpam -amarapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria