Declension table of ?amaraprabhu

Deva

MasculineSingularDualPlural
Nominativeamaraprabhuḥ amaraprabhū amaraprabhavaḥ
Vocativeamaraprabho amaraprabhū amaraprabhavaḥ
Accusativeamaraprabhum amaraprabhū amaraprabhūn
Instrumentalamaraprabhuṇā amaraprabhubhyām amaraprabhubhiḥ
Dativeamaraprabhave amaraprabhubhyām amaraprabhubhyaḥ
Ablativeamaraprabhoḥ amaraprabhubhyām amaraprabhubhyaḥ
Genitiveamaraprabhoḥ amaraprabhvoḥ amaraprabhūṇām
Locativeamaraprabhau amaraprabhvoḥ amaraprabhuṣu

Compound amaraprabhu -

Adverb -amaraprabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria