Declension table of ?amarapati

Deva

MasculineSingularDualPlural
Nominativeamarapatiḥ amarapatī amarapatayaḥ
Vocativeamarapate amarapatī amarapatayaḥ
Accusativeamarapatim amarapatī amarapatīn
Instrumentalamarapatinā amarapatibhyām amarapatibhiḥ
Dativeamarapataye amarapatibhyām amarapatibhyaḥ
Ablativeamarapateḥ amarapatibhyām amarapatibhyaḥ
Genitiveamarapateḥ amarapatyoḥ amarapatīnām
Locativeamarapatau amarapatyoḥ amarapatiṣu

Compound amarapati -

Adverb -amarapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria