Declension table of ?amaraparvata

Deva

MasculineSingularDualPlural
Nominativeamaraparvataḥ amaraparvatau amaraparvatāḥ
Vocativeamaraparvata amaraparvatau amaraparvatāḥ
Accusativeamaraparvatam amaraparvatau amaraparvatān
Instrumentalamaraparvatena amaraparvatābhyām amaraparvataiḥ amaraparvatebhiḥ
Dativeamaraparvatāya amaraparvatābhyām amaraparvatebhyaḥ
Ablativeamaraparvatāt amaraparvatābhyām amaraparvatebhyaḥ
Genitiveamaraparvatasya amaraparvatayoḥ amaraparvatānām
Locativeamaraparvate amaraparvatayoḥ amaraparvateṣu

Compound amaraparvata -

Adverb -amaraparvatam -amaraparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria