Declension table of ?amarakoṣakaumudī

Deva

FeminineSingularDualPlural
Nominativeamarakoṣakaumudī amarakoṣakaumudyau amarakoṣakaumudyaḥ
Vocativeamarakoṣakaumudi amarakoṣakaumudyau amarakoṣakaumudyaḥ
Accusativeamarakoṣakaumudīm amarakoṣakaumudyau amarakoṣakaumudīḥ
Instrumentalamarakoṣakaumudyā amarakoṣakaumudībhyām amarakoṣakaumudībhiḥ
Dativeamarakoṣakaumudyai amarakoṣakaumudībhyām amarakoṣakaumudībhyaḥ
Ablativeamarakoṣakaumudyāḥ amarakoṣakaumudībhyām amarakoṣakaumudībhyaḥ
Genitiveamarakoṣakaumudyāḥ amarakoṣakaumudyoḥ amarakoṣakaumudīnām
Locativeamarakoṣakaumudyām amarakoṣakaumudyoḥ amarakoṣakaumudīṣu

Compound amarakoṣakaumudi - amarakoṣakaumudī -

Adverb -amarakoṣakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria