Declension table of amarakaṇṭaka

Deva

NeuterSingularDualPlural
Nominativeamarakaṇṭakam amarakaṇṭake amarakaṇṭakāni
Vocativeamarakaṇṭaka amarakaṇṭake amarakaṇṭakāni
Accusativeamarakaṇṭakam amarakaṇṭake amarakaṇṭakāni
Instrumentalamarakaṇṭakena amarakaṇṭakābhyām amarakaṇṭakaiḥ
Dativeamarakaṇṭakāya amarakaṇṭakābhyām amarakaṇṭakebhyaḥ
Ablativeamarakaṇṭakāt amarakaṇṭakābhyām amarakaṇṭakebhyaḥ
Genitiveamarakaṇṭakasya amarakaṇṭakayoḥ amarakaṇṭakānām
Locativeamarakaṇṭake amarakaṇṭakayoḥ amarakaṇṭakeṣu

Compound amarakaṇṭaka -

Adverb -amarakaṇṭakam -amarakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria