Declension table of ?amaradvija

Deva

MasculineSingularDualPlural
Nominativeamaradvijaḥ amaradvijau amaradvijāḥ
Vocativeamaradvija amaradvijau amaradvijāḥ
Accusativeamaradvijam amaradvijau amaradvijān
Instrumentalamaradvijena amaradvijābhyām amaradvijaiḥ amaradvijebhiḥ
Dativeamaradvijāya amaradvijābhyām amaradvijebhyaḥ
Ablativeamaradvijāt amaradvijābhyām amaradvijebhyaḥ
Genitiveamaradvijasya amaradvijayoḥ amaradvijānām
Locativeamaradvije amaradvijayoḥ amaradvijeṣu

Compound amaradvija -

Adverb -amaradvijam -amaradvijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria