Declension table of ?amaradeva

Deva

MasculineSingularDualPlural
Nominativeamaradevaḥ amaradevau amaradevāḥ
Vocativeamaradeva amaradevau amaradevāḥ
Accusativeamaradevam amaradevau amaradevān
Instrumentalamaradevena amaradevābhyām amaradevaiḥ amaradevebhiḥ
Dativeamaradevāya amaradevābhyām amaradevebhyaḥ
Ablativeamaradevāt amaradevābhyām amaradevebhyaḥ
Genitiveamaradevasya amaradevayoḥ amaradevānām
Locativeamaradeve amaradevayoḥ amaradeveṣu

Compound amaradeva -

Adverb -amaradevam -amaradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria