Declension table of ?amarāṅganā

Deva

FeminineSingularDualPlural
Nominativeamarāṅganā amarāṅgane amarāṅganāḥ
Vocativeamarāṅgane amarāṅgane amarāṅganāḥ
Accusativeamarāṅganām amarāṅgane amarāṅganāḥ
Instrumentalamarāṅganayā amarāṅganābhyām amarāṅganābhiḥ
Dativeamarāṅganāyai amarāṅganābhyām amarāṅganābhyaḥ
Ablativeamarāṅganāyāḥ amarāṅganābhyām amarāṅganābhyaḥ
Genitiveamarāṅganāyāḥ amarāṅganayoḥ amarāṅganānām
Locativeamarāṅganāyām amarāṅganayoḥ amarāṅganāsu

Adverb -amarāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria