Declension table of ?amarādhipa

Deva

MasculineSingularDualPlural
Nominativeamarādhipaḥ amarādhipau amarādhipāḥ
Vocativeamarādhipa amarādhipau amarādhipāḥ
Accusativeamarādhipam amarādhipau amarādhipān
Instrumentalamarādhipena amarādhipābhyām amarādhipaiḥ amarādhipebhiḥ
Dativeamarādhipāya amarādhipābhyām amarādhipebhyaḥ
Ablativeamarādhipāt amarādhipābhyām amarādhipebhyaḥ
Genitiveamarādhipasya amarādhipayoḥ amarādhipānām
Locativeamarādhipe amarādhipayoḥ amarādhipeṣu

Compound amarādhipa -

Adverb -amarādhipam -amarādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria