Declension table of ?amarṣita

Deva

NeuterSingularDualPlural
Nominativeamarṣitam amarṣite amarṣitāni
Vocativeamarṣita amarṣite amarṣitāni
Accusativeamarṣitam amarṣite amarṣitāni
Instrumentalamarṣitena amarṣitābhyām amarṣitaiḥ
Dativeamarṣitāya amarṣitābhyām amarṣitebhyaḥ
Ablativeamarṣitāt amarṣitābhyām amarṣitebhyaḥ
Genitiveamarṣitasya amarṣitayoḥ amarṣitānām
Locativeamarṣite amarṣitayoḥ amarṣiteṣu

Compound amarṣita -

Adverb -amarṣitam -amarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria