Declension table of ?amanyuta

Deva

NeuterSingularDualPlural
Nominativeamanyutam amanyute amanyutāni
Vocativeamanyuta amanyute amanyutāni
Accusativeamanyutam amanyute amanyutāni
Instrumentalamanyutena amanyutābhyām amanyutaiḥ
Dativeamanyutāya amanyutābhyām amanyutebhyaḥ
Ablativeamanyutāt amanyutābhyām amanyutebhyaḥ
Genitiveamanyutasya amanyutayoḥ amanyutānām
Locativeamanyute amanyutayoḥ amanyuteṣu

Compound amanyuta -

Adverb -amanyutam -amanyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria