Declension table of ?amanyuta

Deva

MasculineSingularDualPlural
Nominativeamanyutaḥ amanyutau amanyutāḥ
Vocativeamanyuta amanyutau amanyutāḥ
Accusativeamanyutam amanyutau amanyutān
Instrumentalamanyutena amanyutābhyām amanyutaiḥ amanyutebhiḥ
Dativeamanyutāya amanyutābhyām amanyutebhyaḥ
Ablativeamanyutāt amanyutābhyām amanyutebhyaḥ
Genitiveamanyutasya amanyutayoḥ amanyutānām
Locativeamanyute amanyutayoḥ amanyuteṣu

Compound amanyuta -

Adverb -amanyutam -amanyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria