Declension table of ?amanuṣyaniṣevitā

Deva

FeminineSingularDualPlural
Nominativeamanuṣyaniṣevitā amanuṣyaniṣevite amanuṣyaniṣevitāḥ
Vocativeamanuṣyaniṣevite amanuṣyaniṣevite amanuṣyaniṣevitāḥ
Accusativeamanuṣyaniṣevitām amanuṣyaniṣevite amanuṣyaniṣevitāḥ
Instrumentalamanuṣyaniṣevitayā amanuṣyaniṣevitābhyām amanuṣyaniṣevitābhiḥ
Dativeamanuṣyaniṣevitāyai amanuṣyaniṣevitābhyām amanuṣyaniṣevitābhyaḥ
Ablativeamanuṣyaniṣevitāyāḥ amanuṣyaniṣevitābhyām amanuṣyaniṣevitābhyaḥ
Genitiveamanuṣyaniṣevitāyāḥ amanuṣyaniṣevitayoḥ amanuṣyaniṣevitānām
Locativeamanuṣyaniṣevitāyām amanuṣyaniṣevitayoḥ amanuṣyaniṣevitāsu

Adverb -amanuṣyaniṣevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria