Declension table of ?amanuṣya

Deva

MasculineSingularDualPlural
Nominativeamanuṣyaḥ amanuṣyau amanuṣyāḥ
Vocativeamanuṣya amanuṣyau amanuṣyāḥ
Accusativeamanuṣyam amanuṣyau amanuṣyān
Instrumentalamanuṣyeṇa amanuṣyābhyām amanuṣyaiḥ amanuṣyebhiḥ
Dativeamanuṣyāya amanuṣyābhyām amanuṣyebhyaḥ
Ablativeamanuṣyāt amanuṣyābhyām amanuṣyebhyaḥ
Genitiveamanuṣyasya amanuṣyayoḥ amanuṣyāṇām
Locativeamanuṣye amanuṣyayoḥ amanuṣyeṣu

Compound amanuṣya -

Adverb -amanuṣyam -amanuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria