Declension table of ?amantravid

Deva

NeuterSingularDualPlural
Nominativeamantravit amantravidī amantravindi
Vocativeamantravit amantravidī amantravindi
Accusativeamantravit amantravidī amantravindi
Instrumentalamantravidā amantravidbhyām amantravidbhiḥ
Dativeamantravide amantravidbhyām amantravidbhyaḥ
Ablativeamantravidaḥ amantravidbhyām amantravidbhyaḥ
Genitiveamantravidaḥ amantravidoḥ amantravidām
Locativeamantravidi amantravidoḥ amantravitsu

Compound amantravit -

Adverb -amantravit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria