Declension table of ?amantravat

Deva

NeuterSingularDualPlural
Nominativeamantravat amantravantī amantravatī amantravanti
Vocativeamantravat amantravantī amantravatī amantravanti
Accusativeamantravat amantravantī amantravatī amantravanti
Instrumentalamantravatā amantravadbhyām amantravadbhiḥ
Dativeamantravate amantravadbhyām amantravadbhyaḥ
Ablativeamantravataḥ amantravadbhyām amantravadbhyaḥ
Genitiveamantravataḥ amantravatoḥ amantravatām
Locativeamantravati amantravatoḥ amantravatsu

Adverb -amantravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria