Declension table of ?amantraka

Deva

NeuterSingularDualPlural
Nominativeamantrakam amantrake amantrakāṇi
Vocativeamantraka amantrake amantrakāṇi
Accusativeamantrakam amantrake amantrakāṇi
Instrumentalamantrakeṇa amantrakābhyām amantrakaiḥ
Dativeamantrakāya amantrakābhyām amantrakebhyaḥ
Ablativeamantrakāt amantrakābhyām amantrakebhyaḥ
Genitiveamantrakasya amantrakayoḥ amantrakāṇām
Locativeamantrake amantrakayoḥ amantrakeṣu

Compound amantraka -

Adverb -amantrakam -amantrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria