Declension table of ?amantraka

Deva

MasculineSingularDualPlural
Nominativeamantrakaḥ amantrakau amantrakāḥ
Vocativeamantraka amantrakau amantrakāḥ
Accusativeamantrakam amantrakau amantrakān
Instrumentalamantrakeṇa amantrakābhyām amantrakaiḥ amantrakebhiḥ
Dativeamantrakāya amantrakābhyām amantrakebhyaḥ
Ablativeamantrakāt amantrakābhyām amantrakebhyaḥ
Genitiveamantrakasya amantrakayoḥ amantrakāṇām
Locativeamantrake amantrakayoḥ amantrakeṣu

Compound amantraka -

Adverb -amantrakam -amantrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria