Declension table of ?amantrajña

Deva

NeuterSingularDualPlural
Nominativeamantrajñam amantrajñe amantrajñāni
Vocativeamantrajña amantrajñe amantrajñāni
Accusativeamantrajñam amantrajñe amantrajñāni
Instrumentalamantrajñena amantrajñābhyām amantrajñaiḥ
Dativeamantrajñāya amantrajñābhyām amantrajñebhyaḥ
Ablativeamantrajñāt amantrajñābhyām amantrajñebhyaḥ
Genitiveamantrajñasya amantrajñayoḥ amantrajñānām
Locativeamantrajñe amantrajñayoḥ amantrajñeṣu

Compound amantrajña -

Adverb -amantrajñam -amantrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria