Declension table of ?amantrajña

Deva

MasculineSingularDualPlural
Nominativeamantrajñaḥ amantrajñau amantrajñāḥ
Vocativeamantrajña amantrajñau amantrajñāḥ
Accusativeamantrajñam amantrajñau amantrajñān
Instrumentalamantrajñena amantrajñābhyām amantrajñaiḥ amantrajñebhiḥ
Dativeamantrajñāya amantrajñābhyām amantrajñebhyaḥ
Ablativeamantrajñāt amantrajñābhyām amantrajñebhyaḥ
Genitiveamantrajñasya amantrajñayoḥ amantrajñānām
Locativeamantrajñe amantrajñayoḥ amantrajñeṣu

Compound amantrajña -

Adverb -amantrajñam -amantrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria