Declension table of ?amantṛ

Deva

NeuterSingularDualPlural
Nominativeamantṛ amantṛṇī amantṝṇi
Vocativeamantṛ amantṛṇī amantṝṇi
Accusativeamantṛ amantṛṇī amantṝṇi
Instrumentalamantṛṇā amantṛbhyām amantṛbhiḥ
Dativeamantṛṇe amantṛbhyām amantṛbhyaḥ
Ablativeamantṛṇaḥ amantṛbhyām amantṛbhyaḥ
Genitiveamantṛṇaḥ amantṛṇoḥ amantṝṇām
Locativeamantṛṇi amantṛṇoḥ amantṛṣu

Compound amantṛ -

Adverb -amantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria