Declension table of ?amantṛ

Deva

MasculineSingularDualPlural
Nominativeamantā amantārau amantāraḥ
Vocativeamantaḥ amantārau amantāraḥ
Accusativeamantāram amantārau amantṝn
Instrumentalamantrā amantṛbhyām amantṛbhiḥ
Dativeamantre amantṛbhyām amantṛbhyaḥ
Ablativeamantuḥ amantṛbhyām amantṛbhyaḥ
Genitiveamantuḥ amantroḥ amantṝṇām
Locativeamantari amantroḥ amantṛṣu

Compound amantṛ -

Adverb -amantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria