Declension table of ?amamatā

Deva

FeminineSingularDualPlural
Nominativeamamatā amamate amamatāḥ
Vocativeamamate amamate amamatāḥ
Accusativeamamatām amamate amamatāḥ
Instrumentalamamatayā amamatābhyām amamatābhiḥ
Dativeamamatāyai amamatābhyām amamatābhyaḥ
Ablativeamamatāyāḥ amamatābhyām amamatābhyaḥ
Genitiveamamatāyāḥ amamatayoḥ amamatānām
Locativeamamatāyām amamatayoḥ amamatāsu

Adverb -amamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria