Declension table of ?amalātman

Deva

NeuterSingularDualPlural
Nominativeamalātma amalātmanī amalātmāni
Vocativeamalātman amalātma amalātmanī amalātmāni
Accusativeamalātma amalātmanī amalātmāni
Instrumentalamalātmanā amalātmabhyām amalātmabhiḥ
Dativeamalātmane amalātmabhyām amalātmabhyaḥ
Ablativeamalātmanaḥ amalātmabhyām amalātmabhyaḥ
Genitiveamalātmanaḥ amalātmanoḥ amalātmanām
Locativeamalātmani amalātmanoḥ amalātmasu

Compound amalātma -

Adverb -amalātma -amalātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria