Declension table of ?amalātman

Deva

MasculineSingularDualPlural
Nominativeamalātmā amalātmānau amalātmānaḥ
Vocativeamalātman amalātmānau amalātmānaḥ
Accusativeamalātmānam amalātmānau amalātmanaḥ
Instrumentalamalātmanā amalātmabhyām amalātmabhiḥ
Dativeamalātmane amalātmabhyām amalātmabhyaḥ
Ablativeamalātmanaḥ amalātmabhyām amalātmabhyaḥ
Genitiveamalātmanaḥ amalātmanoḥ amalātmanām
Locativeamalātmani amalātmanoḥ amalātmasu

Compound amalātma -

Adverb -amalātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria