Declension table of ?amalātaka

Deva

NeuterSingularDualPlural
Nominativeamalātakam amalātake amalātakāni
Vocativeamalātaka amalātake amalātakāni
Accusativeamalātakam amalātake amalātakāni
Instrumentalamalātakena amalātakābhyām amalātakaiḥ
Dativeamalātakāya amalātakābhyām amalātakebhyaḥ
Ablativeamalātakāt amalātakābhyām amalātakebhyaḥ
Genitiveamalātakasya amalātakayoḥ amalātakānām
Locativeamalātake amalātakayoḥ amalātakeṣu

Compound amalātaka -

Adverb -amalātakam -amalātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria