Declension table of ?amalānvayā

Deva

FeminineSingularDualPlural
Nominativeamalānvayā amalānvaye amalānvayāḥ
Vocativeamalānvaye amalānvaye amalānvayāḥ
Accusativeamalānvayām amalānvaye amalānvayāḥ
Instrumentalamalānvayayā amalānvayābhyām amalānvayābhiḥ
Dativeamalānvayāyai amalānvayābhyām amalānvayābhyaḥ
Ablativeamalānvayāyāḥ amalānvayābhyām amalānvayābhyaḥ
Genitiveamalānvayāyāḥ amalānvayayoḥ amalānvayānām
Locativeamalānvayāyām amalānvayayoḥ amalānvayāsu

Adverb -amalānvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria