Declension table of ?amalānvaya

Deva

NeuterSingularDualPlural
Nominativeamalānvayam amalānvaye amalānvayāni
Vocativeamalānvaya amalānvaye amalānvayāni
Accusativeamalānvayam amalānvaye amalānvayāni
Instrumentalamalānvayena amalānvayābhyām amalānvayaiḥ
Dativeamalānvayāya amalānvayābhyām amalānvayebhyaḥ
Ablativeamalānvayāt amalānvayābhyām amalānvayebhyaḥ
Genitiveamalānvayasya amalānvayayoḥ amalānvayānām
Locativeamalānvaye amalānvayayoḥ amalānvayeṣu

Compound amalānvaya -

Adverb -amalānvayam -amalānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria