Declension table of amalānanda

Deva

MasculineSingularDualPlural
Nominativeamalānandaḥ amalānandau amalānandāḥ
Vocativeamalānanda amalānandau amalānandāḥ
Accusativeamalānandam amalānandau amalānandān
Instrumentalamalānandena amalānandābhyām amalānandaiḥ amalānandebhiḥ
Dativeamalānandāya amalānandābhyām amalānandebhyaḥ
Ablativeamalānandāt amalānandābhyām amalānandebhyaḥ
Genitiveamalānandasya amalānandayoḥ amalānandānām
Locativeamalānande amalānandayoḥ amalānandeṣu

Compound amalānanda -

Adverb -amalānandam -amalānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria