Declension table of ?amahīyamāna

Deva

MasculineSingularDualPlural
Nominativeamahīyamānaḥ amahīyamānau amahīyamānāḥ
Vocativeamahīyamāna amahīyamānau amahīyamānāḥ
Accusativeamahīyamānam amahīyamānau amahīyamānān
Instrumentalamahīyamānena amahīyamānābhyām amahīyamānaiḥ amahīyamānebhiḥ
Dativeamahīyamānāya amahīyamānābhyām amahīyamānebhyaḥ
Ablativeamahīyamānāt amahīyamānābhyām amahīyamānebhyaḥ
Genitiveamahīyamānasya amahīyamānayoḥ amahīyamānānām
Locativeamahīyamāne amahīyamānayoḥ amahīyamāneṣu

Compound amahīyamāna -

Adverb -amahīyamānam -amahīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria