Declension table of ?amaṅgalya

Deva

NeuterSingularDualPlural
Nominativeamaṅgalyam amaṅgalye amaṅgalyāni
Vocativeamaṅgalya amaṅgalye amaṅgalyāni
Accusativeamaṅgalyam amaṅgalye amaṅgalyāni
Instrumentalamaṅgalyena amaṅgalyābhyām amaṅgalyaiḥ
Dativeamaṅgalyāya amaṅgalyābhyām amaṅgalyebhyaḥ
Ablativeamaṅgalyāt amaṅgalyābhyām amaṅgalyebhyaḥ
Genitiveamaṅgalyasya amaṅgalyayoḥ amaṅgalyānām
Locativeamaṅgalye amaṅgalyayoḥ amaṅgalyeṣu

Compound amaṅgalya -

Adverb -amaṅgalyam -amaṅgalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria