Declension table of ?amaṅgalā

Deva

FeminineSingularDualPlural
Nominativeamaṅgalā amaṅgale amaṅgalāḥ
Vocativeamaṅgale amaṅgale amaṅgalāḥ
Accusativeamaṅgalām amaṅgale amaṅgalāḥ
Instrumentalamaṅgalayā amaṅgalābhyām amaṅgalābhiḥ
Dativeamaṅgalāyai amaṅgalābhyām amaṅgalābhyaḥ
Ablativeamaṅgalāyāḥ amaṅgalābhyām amaṅgalābhyaḥ
Genitiveamaṅgalāyāḥ amaṅgalayoḥ amaṅgalānām
Locativeamaṅgalāyām amaṅgalayoḥ amaṅgalāsu

Adverb -amaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria