Declension table of ?amadyapa

Deva

NeuterSingularDualPlural
Nominativeamadyapam amadyape amadyapāni
Vocativeamadyapa amadyape amadyapāni
Accusativeamadyapam amadyape amadyapāni
Instrumentalamadyapena amadyapābhyām amadyapaiḥ
Dativeamadyapāya amadyapābhyām amadyapebhyaḥ
Ablativeamadyapāt amadyapābhyām amadyapebhyaḥ
Genitiveamadyapasya amadyapayoḥ amadyapānām
Locativeamadyape amadyapayoḥ amadyapeṣu

Compound amadyapa -

Adverb -amadyapam -amadyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria