Declension table of ?amadyapa

Deva

MasculineSingularDualPlural
Nominativeamadyapaḥ amadyapau amadyapāḥ
Vocativeamadyapa amadyapau amadyapāḥ
Accusativeamadyapam amadyapau amadyapān
Instrumentalamadyapena amadyapābhyām amadyapaiḥ amadyapebhiḥ
Dativeamadyapāya amadyapābhyām amadyapebhyaḥ
Ablativeamadyapāt amadyapābhyām amadyapebhyaḥ
Genitiveamadyapasya amadyapayoḥ amadyapānām
Locativeamadyape amadyapayoḥ amadyapeṣu

Compound amadyapa -

Adverb -amadyapam -amadyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria