Declension table of ?amadhyastha

Deva

NeuterSingularDualPlural
Nominativeamadhyastham amadhyasthe amadhyasthāni
Vocativeamadhyastha amadhyasthe amadhyasthāni
Accusativeamadhyastham amadhyasthe amadhyasthāni
Instrumentalamadhyasthena amadhyasthābhyām amadhyasthaiḥ
Dativeamadhyasthāya amadhyasthābhyām amadhyasthebhyaḥ
Ablativeamadhyasthāt amadhyasthābhyām amadhyasthebhyaḥ
Genitiveamadhyasthasya amadhyasthayoḥ amadhyasthānām
Locativeamadhyasthe amadhyasthayoḥ amadhyastheṣu

Compound amadhyastha -

Adverb -amadhyastham -amadhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria