Declension table of ?amadhyastha

Deva

MasculineSingularDualPlural
Nominativeamadhyasthaḥ amadhyasthau amadhyasthāḥ
Vocativeamadhyastha amadhyasthau amadhyasthāḥ
Accusativeamadhyastham amadhyasthau amadhyasthān
Instrumentalamadhyasthena amadhyasthābhyām amadhyasthaiḥ amadhyasthebhiḥ
Dativeamadhyasthāya amadhyasthābhyām amadhyasthebhyaḥ
Ablativeamadhyasthāt amadhyasthābhyām amadhyasthebhyaḥ
Genitiveamadhyasthasya amadhyasthayoḥ amadhyasthānām
Locativeamadhyasthe amadhyasthayoḥ amadhyastheṣu

Compound amadhyastha -

Adverb -amadhyastham -amadhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria